top of page
सङ्कटासहस्रनामावलिः (महाकालसंहितान्तर्गता) | sankata sahasra namavali
श्रीसङ्कटासहस्रनामावलिः
(महाकालसंहिता)
॥ श्रीसङ्कटादेव्यै नमः ॥
मेरुपृष्ठे सुखासीनं भैरवं परिपृच्छति ।
बद्धाञ्जलिपुटा देवी भैरवी भुवनेश्वरी ॥ १॥
श्रीभैरव्युवाच -
यत् सूचितं त्वया नाथ ! नाम्नामष्टसहस्रकम् ।
तन्मे वद महाकाल ! यद्यहं तव वल्लभा ॥ २॥
श्रीभैरव उवाच -
शृणु देवि ! महेशानि …