top of page

सङ्कटासहस्रनामावलिः (महाकालसंहितान्तर्गता) | sankata sahasra namavali

श्रीसङ्कटासहस्रनामावलिः 
        (महाकालसंहिता)
        ॥ श्रीसङ्कटादेव्यै नमः ॥

        मेरुपृष्ठे सुखासीनं भैरवं परिपृच्छति ।
        बद्धाञ्जलिपुटा देवी भैरवी भुवनेश्वरी ॥ १॥

        श्रीभैरव्युवाच -
        यत् सूचितं त्वया नाथ ! नाम्नामष्टसहस्रकम् ।
        तन्मे वद महाकाल ! यद्यहं तव वल्लभा ॥ २॥

        श्रीभैरव उवाच -
        श‍ृणु देवि ! महेशानि …